गजेन्द्र मोक्ष स्तोत्रम् Gajendra Moksha Stotram Hindi Lyrics

गजेन्द्र मोक्ष स्तोत्रम् Gajendra Moksha Stotram Hindi Lyrics गजेन्द्र मोक्ष स्तोत्र हिंदी मैं - ॐ नमो भगवथे थास्मै यथयेथ चिधथ्मकं.  Gajendra Moksh is a Puranic legend from the 8th Skandha of the Bhagavata Purana. In this legend Gajendra, the elephant was saved by Mahavishnu from the clutches of a Crocodile. Visit hindu devotional blog for more hinduism articles. Gajendra prayed to Lord Vishnu's help by reciting this stotra and achieved moksha, or liberation from cycle of birth and death. 

गजेन्द्र मोक्ष स्तोत्रम् Gajendra Moksha Stotram Hindi Lyrics

ॐ नमो भगवथे थास्मै यथयेथ चिधथ्मकं,
पुरुषा याधि भीजाय परेसयाभि धीमहि. 

यस्मिन इधं यथा स्चेधं त्येनेधं य इधं स्वयम्,
योअस्मतः परसमच परस्थं प्रपध्ये स्वयम्भुवम्. 

य स्वथ्मनीधम् निज मायया अर्पिथं,
ख़्वचिद् विभथं क्व च ततः थिरोहिथं,
अविद्ध दृक् साक्ष युभयं थाधीक्षाथे स,
आत्मा मूलो अवथु मां परथ्पर. 

कालेन पन्चथ्वमिथेशु कृथ्स्नासो,
लोकेषु पालेषु च सर्व हेथुषु,
थमस तधा आसीद गहनं गभीरं,
यस्थास्य परेभि विरजाथे विभु. 

न यस्य देवा ऋषय पदं विधु,
जन्थु पुन को अर्हथि गन्थु मीर्थुं,
यधा नतस्य आक्रुथिभिर विचेष्टथो,
दुरथ्य अनुक्रमण स मावथु. 

धिद्रुक्शवो यस्य पदं सु मङ्गलं,
विमुक्था संघा मुनय सुसाधव,
चरन्थ्य लोक वृथा मव्रनं वने,
भूथाम भूथा श्रुदः स मय गथि. 

न विध्यथे यस्य च जन्म कर्म वा,
न नाम रूपे गुण दोष येव वा,
थाधापि लोकाप्य य संभाव्य य,
श्र्व मायया थान्युनुकल मृचथि 

थास्मै नाम परेसाय ब्रह्मणे अनाथ शक्थये,
अरूप्यो रूपाय नाम आश्चर्य कर्मणे. 

नाम आत्मा प्रधीपय साक्षिणे परमथ्मने,
नमो गिरां विधूराय मानस स्चेथासं अपि.

सत्त्वेन प्रथि लभ्याय नैष्कर्म्येण विपस्चिथ,
नाम कैवल्य नाधय निर्वाण सुख संविधे.

नाम संथाय घोराय, मूदाय गुण धर्मिणे,
निर्विसेषया संयाय नमो ज्ञान गणाय च.

सर्वेन्द्र्ये गुण दृष्टे सर्व प्रथ्याय हेत्हवे,
आस्था च्छाय योक्थाय सदा बसाय थेय नाम.

नामोल् नमस्थे अखिल कारणाय निश कारणाय अद्भुथ कारणाय,
सर्वा गमांनाय महर्नावाय नमो अपवर्गय परायणाय.

गुनराणि च्छन्न चिदूष्मपाय,
थाथ्क्षोभ विस्फूर्जिथ मनस्य,
नैष्कर्म्य भावेन विवर्जिथगम,
श्र्वयम् प्रकसया नमस्करोमि.

मद्रुक प्रपन्ना पसु पास विमोक्षणाय,
मुक्थाय भूरि करुणया नमो आलयाय,
श्र्वाम्सेन सर्व थानु ब्रुन मनसि प्रथीथ,
प्रथ्यग दृसे भग्वथे बृहथे नमस्थे.

अथम अथ्मजाप्थ गृह विथ जनेषु साक्त्है,
दुष् प्रापानाय गुण संघा विवर्जिथाय,
नुक्थाथ्मभि स्वह्रुदये परि भविथाय,
ज्ननथ्मने भग्वथे नाम ईश्वरय.

यं धर्म काम अर्थ विमुक्थि काम,
भजन्थ इष्टां गथि मप्नुवन्थि,
किं थ्वासिशो रथ्यापि देह मव्ययं,
करोथु मय अध ब्रुधयो विमोक्षणम्.

येकन्थिनो यस्य न काञ्चनर्र्धा,
वञ्चस्न्थि ये वै हगवत् प्रपन्ना,
अथ्यद्भुथं थाच्छरिथं सुमङ्गलं,
गयन्थ आनन्द समुध्र मग्ना.

थामक्षरं ब्रह्म परम् परेसं,
अव्यक्था मध्यथ्मिक योग गम्यं,
अथ्हीन्द्रियं सूक्ष्म मिवथि धूरं,
अनन्थ माध्यं परिपूर्ण मीदे.

यस्य ब्रह्मादयो देव लोक सचराचर,
नाम रूप विभीधीन फल्ग्व्या च कलया कृथा.

यधर्चिषो अग्ने सविथुर गभस्थयो,
निर्यन्थि संयान्थ्य सकृतः स्वरोचिश,
थधा यथोयं गुण संप्रवाहो,
बुधिर मन कानि सरीर सर्गा.

स विन अ देवा असुर मर्थया थिर्यन्ग,
न स्त्री न षण्डो न पुमान न जन्थु,
नायं गुण कर्म न सन्न न चासतः,
निषेध शेषो जयत्हद असेषा.

जीजी विशे नाह मिहामुया किं,
अन्थर बहि स्चवृथ ये भयोन्या,
इच्छामि कालेन न यस्य विप्लव,
थस्य आत्मा लोक वाराणस्य मोक्षं.

सोऽहं विस्व सरुजं विसमं अविस्वम् विस्व वेधसं,
विश्वथमनम् अजं ब्रह्म प्रनथोस्मि परम् पदं.

योग रन्धिथ कर्माणो,
ह्रुधि योग विभविथे,
योगिनो यं प्रपस्यन्थि,
योगेसं थं नथोस्यं अहं

नमो नमस्थुभ्यं असह्य वेद शक्थि थ्रयाय अखिलाधि गुणाय,
प्रपन्ना पालय दुरन्थ शक्थये कधीन्द्रियानमान वाप्य वाथ्मने.

नायं वेद स्वमाथ्मानम् यच्छक्थ्या हंधिया हथं,
थं दुरथ्याय माहात्म्यं भगवन्थ मिथो अस्म्यहं.

गजेन्द्र मोक्ष स्तोत्रम् Gajendra Moksha Stotram Hindi Lyrics



Comments

Search Hindu Devotional Topics

Contact Hindu Devotional Blog

Name

Email *

Message *