श्री मूकाम्बिका पञ्चरत्नम् स्तोत्रम् Mookambika Pancharatna Stotram Hindi Lyrics

श्री मूकाम्बिका पञ्चरत्नम् स्तोत्रम् Mookambika Pancharatna Stotram Hindi Lyrics. Stating with Moolamboruha Madhyakona Vilasad Bandhooka Ragojjwalaam is the devotional prayer of Goddess Mookambika Devi. Here is the lyrics in Hindi language by hindu devotional blog. Reciting Mookambika Pancharatnam Stotra daily will get blessing from Goddess Mookambika of Kollur. 

श्री मूकाम्बिका पञ्चरत्नम् स्तोत्रम् Mookambika Pancharatna Stotra

मूलाम्भोरुहमध्यकोणविलसत् बन्धूकरागोज्ज्वलां
ज्वालाजालजितेन्दुकान्ति लहरीं आनन्दसन्दायिनीम् ।
हेलालालितनीलकुन्तलधरां नीलोत्पलीयांशुकां,
कोल्लूराद्रिनिवासिनीं भगवतीं ध्यायामि मूकाम्बिकाम् ॥ १॥

बालादित्य निभाननां त्रिनयनां बालेन्दुनाभूषितां,
नीलाकारसुकेशिनीं सुललितां नित्यान्नदानप्रदाम् ।
शङ्खं चक्रगदाऽभयं च दधतीं सारस्वतार्थप्रदां,
तां बालां त्रिपुरां शिवेनसहितां ध्यायामि मूकाम्बिकाम् ॥ २॥

मध्यान्हार्कसहस्रकोटिसदृशां मायान्धकारस्थितां,
मायाजालविराजितां मदकरीं मारेण संसेविताम् ।
शूलम्पाशकपालपुस्तकधरां शुद्धार्थविज्ञानदां,
तां बालां त्रिपुरां शिवेनसहितां ध्यायामि मूकाम्बिकाम् ॥ ३॥
www.hindudevotionalblog.com

कल्याणीं कमलेक्षणां वरनिधिं मन्दार चिन्तामणिं,
कल्याणी घनसंस्थितां घनकृपां मायां महावैष्णवीम् ।
कल्याणीं भगवतीं विकर्मशमनां काञ्चीपुरीं कामदां,
कल्याणीं त्रिपुरां शिवेन सहितां ध्यायामि मूकाम्बिकाम् ॥ ४॥

कालाम्भोधरकुन्तलां स्मितमुखीं कर्पूर हारोज्ज्वलां,
कर्णालम्बितहेमकुण्डलधरां माणिक्य काञ्चीधराम् ।
कैवल्यैक्यपरायणां कलमुखीं पद्मासने संस्थितां,
तां बालां त्रिपुरां शिवेनसहितां ध्यायामि मूकाम्बिकाम् ॥ ५॥

मन्दार कुन्द कुमुदोत्पल मल्लिकाब्जैः,
शृंगार वेष सुर पूजित वन्दिताग्रीम् ।
मन्दार कुन्द कुमुदोत्पल सुन्दराङ्गी,
मूकाम्बिके मयि नि देहि कृपा कटाक्षम् ॥


श्री मूकाम्बिका पञ्चरत्नम् स्तोत्रम् Mookambika Pancharatna Stotram Hindi Lyrics

--

More Popular Mantras in Hindi 









--

Comments

Search Hindu Devotional Topics

Contact Hindu Devotional Blog

Name

Email *

Message *